Declension table of ?bṛhadbīja

Deva

MasculineSingularDualPlural
Nominativebṛhadbījaḥ bṛhadbījau bṛhadbījāḥ
Vocativebṛhadbīja bṛhadbījau bṛhadbījāḥ
Accusativebṛhadbījam bṛhadbījau bṛhadbījān
Instrumentalbṛhadbījena bṛhadbījābhyām bṛhadbījaiḥ bṛhadbījebhiḥ
Dativebṛhadbījāya bṛhadbījābhyām bṛhadbījebhyaḥ
Ablativebṛhadbījāt bṛhadbījābhyām bṛhadbījebhyaḥ
Genitivebṛhadbījasya bṛhadbījayoḥ bṛhadbījānām
Locativebṛhadbīje bṛhadbījayoḥ bṛhadbījeṣu

Compound bṛhadbīja -

Adverb -bṛhadbījam -bṛhadbījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria