Declension table of ?bṛhadbhujā

Deva

FeminineSingularDualPlural
Nominativebṛhadbhujā bṛhadbhuje bṛhadbhujāḥ
Vocativebṛhadbhuje bṛhadbhuje bṛhadbhujāḥ
Accusativebṛhadbhujām bṛhadbhuje bṛhadbhujāḥ
Instrumentalbṛhadbhujayā bṛhadbhujābhyām bṛhadbhujābhiḥ
Dativebṛhadbhujāyai bṛhadbhujābhyām bṛhadbhujābhyaḥ
Ablativebṛhadbhujāyāḥ bṛhadbhujābhyām bṛhadbhujābhyaḥ
Genitivebṛhadbhujāyāḥ bṛhadbhujayoḥ bṛhadbhujānām
Locativebṛhadbhujāyām bṛhadbhujayoḥ bṛhadbhujāsu

Adverb -bṛhadbhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria