Declension table of ?bṛhadbhuja

Deva

NeuterSingularDualPlural
Nominativebṛhadbhujam bṛhadbhuje bṛhadbhujāni
Vocativebṛhadbhuja bṛhadbhuje bṛhadbhujāni
Accusativebṛhadbhujam bṛhadbhuje bṛhadbhujāni
Instrumentalbṛhadbhujena bṛhadbhujābhyām bṛhadbhujaiḥ
Dativebṛhadbhujāya bṛhadbhujābhyām bṛhadbhujebhyaḥ
Ablativebṛhadbhujāt bṛhadbhujābhyām bṛhadbhujebhyaḥ
Genitivebṛhadbhujasya bṛhadbhujayoḥ bṛhadbhujānām
Locativebṛhadbhuje bṛhadbhujayoḥ bṛhadbhujeṣu

Compound bṛhadbhuja -

Adverb -bṛhadbhujam -bṛhadbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria