Declension table of ?bṛhadbhuja

Deva

MasculineSingularDualPlural
Nominativebṛhadbhujaḥ bṛhadbhujau bṛhadbhujāḥ
Vocativebṛhadbhuja bṛhadbhujau bṛhadbhujāḥ
Accusativebṛhadbhujam bṛhadbhujau bṛhadbhujān
Instrumentalbṛhadbhujena bṛhadbhujābhyām bṛhadbhujaiḥ bṛhadbhujebhiḥ
Dativebṛhadbhujāya bṛhadbhujābhyām bṛhadbhujebhyaḥ
Ablativebṛhadbhujāt bṛhadbhujābhyām bṛhadbhujebhyaḥ
Genitivebṛhadbhujasya bṛhadbhujayoḥ bṛhadbhujānām
Locativebṛhadbhuje bṛhadbhujayoḥ bṛhadbhujeṣu

Compound bṛhadbhuja -

Adverb -bṛhadbhujam -bṛhadbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria