Declension table of ?bṛhadbhaya

Deva

MasculineSingularDualPlural
Nominativebṛhadbhayaḥ bṛhadbhayau bṛhadbhayāḥ
Vocativebṛhadbhaya bṛhadbhayau bṛhadbhayāḥ
Accusativebṛhadbhayam bṛhadbhayau bṛhadbhayān
Instrumentalbṛhadbhayena bṛhadbhayābhyām bṛhadbhayaiḥ bṛhadbhayebhiḥ
Dativebṛhadbhayāya bṛhadbhayābhyām bṛhadbhayebhyaḥ
Ablativebṛhadbhayāt bṛhadbhayābhyām bṛhadbhayebhyaḥ
Genitivebṛhadbhayasya bṛhadbhayayoḥ bṛhadbhayānām
Locativebṛhadbhaye bṛhadbhayayoḥ bṛhadbhayeṣu

Compound bṛhadbhaya -

Adverb -bṛhadbhayam -bṛhadbhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria