Declension table of ?bṛhadbhāsā

Deva

FeminineSingularDualPlural
Nominativebṛhadbhāsā bṛhadbhāse bṛhadbhāsāḥ
Vocativebṛhadbhāse bṛhadbhāse bṛhadbhāsāḥ
Accusativebṛhadbhāsām bṛhadbhāse bṛhadbhāsāḥ
Instrumentalbṛhadbhāsayā bṛhadbhāsābhyām bṛhadbhāsābhiḥ
Dativebṛhadbhāsāyai bṛhadbhāsābhyām bṛhadbhāsābhyaḥ
Ablativebṛhadbhāsāyāḥ bṛhadbhāsābhyām bṛhadbhāsābhyaḥ
Genitivebṛhadbhāsāyāḥ bṛhadbhāsayoḥ bṛhadbhāsānām
Locativebṛhadbhāsāyām bṛhadbhāsayoḥ bṛhadbhāsāsu

Adverb -bṛhadbhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria