Declension table of ?bṛhadbhānu

Deva

NeuterSingularDualPlural
Nominativebṛhadbhānu bṛhadbhānunī bṛhadbhānūni
Vocativebṛhadbhānu bṛhadbhānunī bṛhadbhānūni
Accusativebṛhadbhānu bṛhadbhānunī bṛhadbhānūni
Instrumentalbṛhadbhānunā bṛhadbhānubhyām bṛhadbhānubhiḥ
Dativebṛhadbhānune bṛhadbhānubhyām bṛhadbhānubhyaḥ
Ablativebṛhadbhānunaḥ bṛhadbhānubhyām bṛhadbhānubhyaḥ
Genitivebṛhadbhānunaḥ bṛhadbhānunoḥ bṛhadbhānūnām
Locativebṛhadbhānuni bṛhadbhānunoḥ bṛhadbhānuṣu

Compound bṛhadbhānu -

Adverb -bṛhadbhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria