Declension table of ?bṛhadbhānu

Deva

MasculineSingularDualPlural
Nominativebṛhadbhānuḥ bṛhadbhānū bṛhadbhānavaḥ
Vocativebṛhadbhāno bṛhadbhānū bṛhadbhānavaḥ
Accusativebṛhadbhānum bṛhadbhānū bṛhadbhānūn
Instrumentalbṛhadbhānunā bṛhadbhānubhyām bṛhadbhānubhiḥ
Dativebṛhadbhānave bṛhadbhānubhyām bṛhadbhānubhyaḥ
Ablativebṛhadbhānoḥ bṛhadbhānubhyām bṛhadbhānubhyaḥ
Genitivebṛhadbhānoḥ bṛhadbhānvoḥ bṛhadbhānūnām
Locativebṛhadbhānau bṛhadbhānvoḥ bṛhadbhānuṣu

Compound bṛhadbhānu -

Adverb -bṛhadbhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria