Declension table of ?bṛhadbhāgavatāmṛta

Deva

NeuterSingularDualPlural
Nominativebṛhadbhāgavatāmṛtam bṛhadbhāgavatāmṛte bṛhadbhāgavatāmṛtāni
Vocativebṛhadbhāgavatāmṛta bṛhadbhāgavatāmṛte bṛhadbhāgavatāmṛtāni
Accusativebṛhadbhāgavatāmṛtam bṛhadbhāgavatāmṛte bṛhadbhāgavatāmṛtāni
Instrumentalbṛhadbhāgavatāmṛtena bṛhadbhāgavatāmṛtābhyām bṛhadbhāgavatāmṛtaiḥ
Dativebṛhadbhāgavatāmṛtāya bṛhadbhāgavatāmṛtābhyām bṛhadbhāgavatāmṛtebhyaḥ
Ablativebṛhadbhāgavatāmṛtāt bṛhadbhāgavatāmṛtābhyām bṛhadbhāgavatāmṛtebhyaḥ
Genitivebṛhadbhāgavatāmṛtasya bṛhadbhāgavatāmṛtayoḥ bṛhadbhāgavatāmṛtānām
Locativebṛhadbhāgavatāmṛte bṛhadbhāgavatāmṛtayoḥ bṛhadbhāgavatāmṛteṣu

Compound bṛhadbhāgavatāmṛta -

Adverb -bṛhadbhāgavatāmṛtam -bṛhadbhāgavatāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria