Declension table of ?bṛhadbhaṭṭārikā

Deva

FeminineSingularDualPlural
Nominativebṛhadbhaṭṭārikā bṛhadbhaṭṭārike bṛhadbhaṭṭārikāḥ
Vocativebṛhadbhaṭṭārike bṛhadbhaṭṭārike bṛhadbhaṭṭārikāḥ
Accusativebṛhadbhaṭṭārikām bṛhadbhaṭṭārike bṛhadbhaṭṭārikāḥ
Instrumentalbṛhadbhaṭṭārikayā bṛhadbhaṭṭārikābhyām bṛhadbhaṭṭārikābhiḥ
Dativebṛhadbhaṭṭārikāyai bṛhadbhaṭṭārikābhyām bṛhadbhaṭṭārikābhyaḥ
Ablativebṛhadbhaṭṭārikāyāḥ bṛhadbhaṭṭārikābhyām bṛhadbhaṭṭārikābhyaḥ
Genitivebṛhadbhaṭṭārikāyāḥ bṛhadbhaṭṭārikayoḥ bṛhadbhaṭṭārikāṇām
Locativebṛhadbhaṭṭārikāyām bṛhadbhaṭṭārikayoḥ bṛhadbhaṭṭārikāsu

Adverb -bṛhadbhaṭṭārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria