Declension table of ?bṛhadbhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebṛhadbhaṭṭaḥ bṛhadbhaṭṭau bṛhadbhaṭṭāḥ
Vocativebṛhadbhaṭṭa bṛhadbhaṭṭau bṛhadbhaṭṭāḥ
Accusativebṛhadbhaṭṭam bṛhadbhaṭṭau bṛhadbhaṭṭān
Instrumentalbṛhadbhaṭṭena bṛhadbhaṭṭābhyām bṛhadbhaṭṭaiḥ bṛhadbhaṭṭebhiḥ
Dativebṛhadbhaṭṭāya bṛhadbhaṭṭābhyām bṛhadbhaṭṭebhyaḥ
Ablativebṛhadbhaṭṭāt bṛhadbhaṭṭābhyām bṛhadbhaṭṭebhyaḥ
Genitivebṛhadbhaṭṭasya bṛhadbhaṭṭayoḥ bṛhadbhaṭṭānām
Locativebṛhadbhaṭṭe bṛhadbhaṭṭayoḥ bṛhadbhaṭṭeṣu

Compound bṛhadbhaṭṭa -

Adverb -bṛhadbhaṭṭam -bṛhadbhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria