Declension table of ?bṛhadbṛhaspati

Deva

MasculineSingularDualPlural
Nominativebṛhadbṛhaspatiḥ bṛhadbṛhaspatī bṛhadbṛhaspatayaḥ
Vocativebṛhadbṛhaspate bṛhadbṛhaspatī bṛhadbṛhaspatayaḥ
Accusativebṛhadbṛhaspatim bṛhadbṛhaspatī bṛhadbṛhaspatīn
Instrumentalbṛhadbṛhaspatinā bṛhadbṛhaspatibhyām bṛhadbṛhaspatibhiḥ
Dativebṛhadbṛhaspataye bṛhadbṛhaspatibhyām bṛhadbṛhaspatibhyaḥ
Ablativebṛhadbṛhaspateḥ bṛhadbṛhaspatibhyām bṛhadbṛhaspatibhyaḥ
Genitivebṛhadbṛhaspateḥ bṛhadbṛhaspatyoḥ bṛhadbṛhaspatīnām
Locativebṛhadbṛhaspatau bṛhadbṛhaspatyoḥ bṛhadbṛhaspatiṣu

Compound bṛhadbṛhaspati -

Adverb -bṛhadbṛhaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria