Declension table of ?bṛhadarka

Deva

MasculineSingularDualPlural
Nominativebṛhadarkaḥ bṛhadarkau bṛhadarkāḥ
Vocativebṛhadarka bṛhadarkau bṛhadarkāḥ
Accusativebṛhadarkam bṛhadarkau bṛhadarkān
Instrumentalbṛhadarkeṇa bṛhadarkābhyām bṛhadarkaiḥ bṛhadarkebhiḥ
Dativebṛhadarkāya bṛhadarkābhyām bṛhadarkebhyaḥ
Ablativebṛhadarkāt bṛhadarkābhyām bṛhadarkebhyaḥ
Genitivebṛhadarkasya bṛhadarkayoḥ bṛhadarkāṇām
Locativebṛhadarke bṛhadarkayoḥ bṛhadarkeṣu

Compound bṛhadarka -

Adverb -bṛhadarkam -bṛhadarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria