Declension table of ?bṛhadanīka

Deva

MasculineSingularDualPlural
Nominativebṛhadanīkaḥ bṛhadanīkau bṛhadanīkāḥ
Vocativebṛhadanīka bṛhadanīkau bṛhadanīkāḥ
Accusativebṛhadanīkam bṛhadanīkau bṛhadanīkān
Instrumentalbṛhadanīkena bṛhadanīkābhyām bṛhadanīkaiḥ bṛhadanīkebhiḥ
Dativebṛhadanīkāya bṛhadanīkābhyām bṛhadanīkebhyaḥ
Ablativebṛhadanīkāt bṛhadanīkābhyām bṛhadanīkebhyaḥ
Genitivebṛhadanīkasya bṛhadanīkayoḥ bṛhadanīkānām
Locativebṛhadanīke bṛhadanīkayoḥ bṛhadanīkeṣu

Compound bṛhadanīka -

Adverb -bṛhadanīkam -bṛhadanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria