Declension table of ?bṛhadamla

Deva

MasculineSingularDualPlural
Nominativebṛhadamlaḥ bṛhadamlau bṛhadamlāḥ
Vocativebṛhadamla bṛhadamlau bṛhadamlāḥ
Accusativebṛhadamlam bṛhadamlau bṛhadamlān
Instrumentalbṛhadamlena bṛhadamlābhyām bṛhadamlaiḥ bṛhadamlebhiḥ
Dativebṛhadamlāya bṛhadamlābhyām bṛhadamlebhyaḥ
Ablativebṛhadamlāt bṛhadamlābhyām bṛhadamlebhyaḥ
Genitivebṛhadamlasya bṛhadamlayoḥ bṛhadamlānām
Locativebṛhadamle bṛhadamlayoḥ bṛhadamleṣu

Compound bṛhadamla -

Adverb -bṛhadamlam -bṛhadamlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria