Declension table of ?bṛhadambāśataka

Deva

NeuterSingularDualPlural
Nominativebṛhadambāśatakam bṛhadambāśatake bṛhadambāśatakāni
Vocativebṛhadambāśataka bṛhadambāśatake bṛhadambāśatakāni
Accusativebṛhadambāśatakam bṛhadambāśatake bṛhadambāśatakāni
Instrumentalbṛhadambāśatakena bṛhadambāśatakābhyām bṛhadambāśatakaiḥ
Dativebṛhadambāśatakāya bṛhadambāśatakābhyām bṛhadambāśatakebhyaḥ
Ablativebṛhadambāśatakāt bṛhadambāśatakābhyām bṛhadambāśatakebhyaḥ
Genitivebṛhadambāśatakasya bṛhadambāśatakayoḥ bṛhadambāśatakānām
Locativebṛhadambāśatake bṛhadambāśatakayoḥ bṛhadambāśatakeṣu

Compound bṛhadambāśataka -

Adverb -bṛhadambāśatakam -bṛhadambāśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria