Declension table of ?bṛhadambālikā

Deva

FeminineSingularDualPlural
Nominativebṛhadambālikā bṛhadambālike bṛhadambālikāḥ
Vocativebṛhadambālike bṛhadambālike bṛhadambālikāḥ
Accusativebṛhadambālikām bṛhadambālike bṛhadambālikāḥ
Instrumentalbṛhadambālikayā bṛhadambālikābhyām bṛhadambālikābhiḥ
Dativebṛhadambālikāyai bṛhadambālikābhyām bṛhadambālikābhyaḥ
Ablativebṛhadambālikāyāḥ bṛhadambālikābhyām bṛhadambālikābhyaḥ
Genitivebṛhadambālikāyāḥ bṛhadambālikayoḥ bṛhadambālikānām
Locativebṛhadambālikāyām bṛhadambālikayoḥ bṛhadambālikāsu

Adverb -bṛhadambālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria