Declension table of ?bṛhadaṅgā

Deva

FeminineSingularDualPlural
Nominativebṛhadaṅgā bṛhadaṅge bṛhadaṅgāḥ
Vocativebṛhadaṅge bṛhadaṅge bṛhadaṅgāḥ
Accusativebṛhadaṅgām bṛhadaṅge bṛhadaṅgāḥ
Instrumentalbṛhadaṅgayā bṛhadaṅgābhyām bṛhadaṅgābhiḥ
Dativebṛhadaṅgāyai bṛhadaṅgābhyām bṛhadaṅgābhyaḥ
Ablativebṛhadaṅgāyāḥ bṛhadaṅgābhyām bṛhadaṅgābhyaḥ
Genitivebṛhadaṅgāyāḥ bṛhadaṅgayoḥ bṛhadaṅgānām
Locativebṛhadaṅgāyām bṛhadaṅgayoḥ bṛhadaṅgāsu

Adverb -bṛhadaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria