Declension table of ?bṛhadaṅga

Deva

NeuterSingularDualPlural
Nominativebṛhadaṅgam bṛhadaṅge bṛhadaṅgāni
Vocativebṛhadaṅga bṛhadaṅge bṛhadaṅgāni
Accusativebṛhadaṅgam bṛhadaṅge bṛhadaṅgāni
Instrumentalbṛhadaṅgena bṛhadaṅgābhyām bṛhadaṅgaiḥ
Dativebṛhadaṅgāya bṛhadaṅgābhyām bṛhadaṅgebhyaḥ
Ablativebṛhadaṅgāt bṛhadaṅgābhyām bṛhadaṅgebhyaḥ
Genitivebṛhadaṅgasya bṛhadaṅgayoḥ bṛhadaṅgānām
Locativebṛhadaṅge bṛhadaṅgayoḥ bṛhadaṅgeṣu

Compound bṛhadaṅga -

Adverb -bṛhadaṅgam -bṛhadaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria