Declension table of ?bṛhadabhidhānacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativebṛhadabhidhānacintāmaṇiḥ bṛhadabhidhānacintāmaṇī bṛhadabhidhānacintāmaṇayaḥ
Vocativebṛhadabhidhānacintāmaṇe bṛhadabhidhānacintāmaṇī bṛhadabhidhānacintāmaṇayaḥ
Accusativebṛhadabhidhānacintāmaṇim bṛhadabhidhānacintāmaṇī bṛhadabhidhānacintāmaṇīn
Instrumentalbṛhadabhidhānacintāmaṇinā bṛhadabhidhānacintāmaṇibhyām bṛhadabhidhānacintāmaṇibhiḥ
Dativebṛhadabhidhānacintāmaṇaye bṛhadabhidhānacintāmaṇibhyām bṛhadabhidhānacintāmaṇibhyaḥ
Ablativebṛhadabhidhānacintāmaṇeḥ bṛhadabhidhānacintāmaṇibhyām bṛhadabhidhānacintāmaṇibhyaḥ
Genitivebṛhadabhidhānacintāmaṇeḥ bṛhadabhidhānacintāmaṇyoḥ bṛhadabhidhānacintāmaṇīnām
Locativebṛhadabhidhānacintāmaṇau bṛhadabhidhānacintāmaṇyoḥ bṛhadabhidhānacintāmaṇiṣu

Compound bṛhadabhidhānacintāmaṇi -

Adverb -bṛhadabhidhānacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria