Declension table of ?bṛhadāraṇyakopaniṣadvārttika

Deva

NeuterSingularDualPlural
Nominativebṛhadāraṇyakopaniṣadvārttikam bṛhadāraṇyakopaniṣadvārttike bṛhadāraṇyakopaniṣadvārttikāni
Vocativebṛhadāraṇyakopaniṣadvārttika bṛhadāraṇyakopaniṣadvārttike bṛhadāraṇyakopaniṣadvārttikāni
Accusativebṛhadāraṇyakopaniṣadvārttikam bṛhadāraṇyakopaniṣadvārttike bṛhadāraṇyakopaniṣadvārttikāni
Instrumentalbṛhadāraṇyakopaniṣadvārttikena bṛhadāraṇyakopaniṣadvārttikābhyām bṛhadāraṇyakopaniṣadvārttikaiḥ
Dativebṛhadāraṇyakopaniṣadvārttikāya bṛhadāraṇyakopaniṣadvārttikābhyām bṛhadāraṇyakopaniṣadvārttikebhyaḥ
Ablativebṛhadāraṇyakopaniṣadvārttikāt bṛhadāraṇyakopaniṣadvārttikābhyām bṛhadāraṇyakopaniṣadvārttikebhyaḥ
Genitivebṛhadāraṇyakopaniṣadvārttikasya bṛhadāraṇyakopaniṣadvārttikayoḥ bṛhadāraṇyakopaniṣadvārttikānām
Locativebṛhadāraṇyakopaniṣadvārttike bṛhadāraṇyakopaniṣadvārttikayoḥ bṛhadāraṇyakopaniṣadvārttikeṣu

Compound bṛhadāraṇyakopaniṣadvārttika -

Adverb -bṛhadāraṇyakopaniṣadvārttikam -bṛhadāraṇyakopaniṣadvārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria