Declension table of ?bṛhadāraṇyakavyākhyā

Deva

FeminineSingularDualPlural
Nominativebṛhadāraṇyakavyākhyā bṛhadāraṇyakavyākhye bṛhadāraṇyakavyākhyāḥ
Vocativebṛhadāraṇyakavyākhye bṛhadāraṇyakavyākhye bṛhadāraṇyakavyākhyāḥ
Accusativebṛhadāraṇyakavyākhyām bṛhadāraṇyakavyākhye bṛhadāraṇyakavyākhyāḥ
Instrumentalbṛhadāraṇyakavyākhyayā bṛhadāraṇyakavyākhyābhyām bṛhadāraṇyakavyākhyābhiḥ
Dativebṛhadāraṇyakavyākhyāyai bṛhadāraṇyakavyākhyābhyām bṛhadāraṇyakavyākhyābhyaḥ
Ablativebṛhadāraṇyakavyākhyāyāḥ bṛhadāraṇyakavyākhyābhyām bṛhadāraṇyakavyākhyābhyaḥ
Genitivebṛhadāraṇyakavyākhyāyāḥ bṛhadāraṇyakavyākhyayoḥ bṛhadāraṇyakavyākhyānām
Locativebṛhadāraṇyakavyākhyāyām bṛhadāraṇyakavyākhyayoḥ bṛhadāraṇyakavyākhyāsu

Adverb -bṛhadāraṇyakavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria