Declension table of ?bṛhadāraṇya

Deva

NeuterSingularDualPlural
Nominativebṛhadāraṇyam bṛhadāraṇye bṛhadāraṇyāni
Vocativebṛhadāraṇya bṛhadāraṇye bṛhadāraṇyāni
Accusativebṛhadāraṇyam bṛhadāraṇye bṛhadāraṇyāni
Instrumentalbṛhadāraṇyena bṛhadāraṇyābhyām bṛhadāraṇyaiḥ
Dativebṛhadāraṇyāya bṛhadāraṇyābhyām bṛhadāraṇyebhyaḥ
Ablativebṛhadāraṇyāt bṛhadāraṇyābhyām bṛhadāraṇyebhyaḥ
Genitivebṛhadāraṇyasya bṛhadāraṇyayoḥ bṛhadāraṇyānām
Locativebṛhadāraṇye bṛhadāraṇyayoḥ bṛhadāraṇyeṣu

Compound bṛhadāraṇya -

Adverb -bṛhadāraṇyam -bṛhadāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria