Declension table of ?bṛhaccitta

Deva

MasculineSingularDualPlural
Nominativebṛhaccittaḥ bṛhaccittau bṛhaccittāḥ
Vocativebṛhaccitta bṛhaccittau bṛhaccittāḥ
Accusativebṛhaccittam bṛhaccittau bṛhaccittān
Instrumentalbṛhaccittena bṛhaccittābhyām bṛhaccittaiḥ bṛhaccittebhiḥ
Dativebṛhaccittāya bṛhaccittābhyām bṛhaccittebhyaḥ
Ablativebṛhaccittāt bṛhaccittābhyām bṛhaccittebhyaḥ
Genitivebṛhaccittasya bṛhaccittayoḥ bṛhaccittānām
Locativebṛhaccitte bṛhaccittayoḥ bṛhaccitteṣu

Compound bṛhaccitta -

Adverb -bṛhaccittam -bṛhaccittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria