Declension table of ?bṛhaccintāmaṇi

Deva

MasculineSingularDualPlural
Nominativebṛhaccintāmaṇiḥ bṛhaccintāmaṇī bṛhaccintāmaṇayaḥ
Vocativebṛhaccintāmaṇe bṛhaccintāmaṇī bṛhaccintāmaṇayaḥ
Accusativebṛhaccintāmaṇim bṛhaccintāmaṇī bṛhaccintāmaṇīn
Instrumentalbṛhaccintāmaṇinā bṛhaccintāmaṇibhyām bṛhaccintāmaṇibhiḥ
Dativebṛhaccintāmaṇaye bṛhaccintāmaṇibhyām bṛhaccintāmaṇibhyaḥ
Ablativebṛhaccintāmaṇeḥ bṛhaccintāmaṇibhyām bṛhaccintāmaṇibhyaḥ
Genitivebṛhaccintāmaṇeḥ bṛhaccintāmaṇyoḥ bṛhaccintāmaṇīnām
Locativebṛhaccintāmaṇau bṛhaccintāmaṇyoḥ bṛhaccintāmaṇiṣu

Compound bṛhaccintāmaṇi -

Adverb -bṛhaccintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria