Declension table of ?bṛhacchrīkrama

Deva

MasculineSingularDualPlural
Nominativebṛhacchrīkramaḥ bṛhacchrīkramau bṛhacchrīkramāḥ
Vocativebṛhacchrīkrama bṛhacchrīkramau bṛhacchrīkramāḥ
Accusativebṛhacchrīkramam bṛhacchrīkramau bṛhacchrīkramān
Instrumentalbṛhacchrīkrameṇa bṛhacchrīkramābhyām bṛhacchrīkramaiḥ bṛhacchrīkramebhiḥ
Dativebṛhacchrīkramāya bṛhacchrīkramābhyām bṛhacchrīkramebhyaḥ
Ablativebṛhacchrīkramāt bṛhacchrīkramābhyām bṛhacchrīkramebhyaḥ
Genitivebṛhacchrīkramasya bṛhacchrīkramayoḥ bṛhacchrīkramāṇām
Locativebṛhacchrīkrame bṛhacchrīkramayoḥ bṛhacchrīkrameṣu

Compound bṛhacchrīkrama -

Adverb -bṛhacchrīkramam -bṛhacchrīkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria