Declension table of ?bṛhacchokā

Deva

FeminineSingularDualPlural
Nominativebṛhacchokā bṛhacchoke bṛhacchokāḥ
Vocativebṛhacchoke bṛhacchoke bṛhacchokāḥ
Accusativebṛhacchokām bṛhacchoke bṛhacchokāḥ
Instrumentalbṛhacchokayā bṛhacchokābhyām bṛhacchokābhiḥ
Dativebṛhacchokāyai bṛhacchokābhyām bṛhacchokābhyaḥ
Ablativebṛhacchokāyāḥ bṛhacchokābhyām bṛhacchokābhyaḥ
Genitivebṛhacchokāyāḥ bṛhacchokayoḥ bṛhacchokānām
Locativebṛhacchokāyām bṛhacchokayoḥ bṛhacchokāsu

Adverb -bṛhacchokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria