Declension table of ?bṛhacchlokā

Deva

FeminineSingularDualPlural
Nominativebṛhacchlokā bṛhacchloke bṛhacchlokāḥ
Vocativebṛhacchloke bṛhacchloke bṛhacchlokāḥ
Accusativebṛhacchlokām bṛhacchloke bṛhacchlokāḥ
Instrumentalbṛhacchlokayā bṛhacchlokābhyām bṛhacchlokābhiḥ
Dativebṛhacchlokāyai bṛhacchlokābhyām bṛhacchlokābhyaḥ
Ablativebṛhacchlokāyāḥ bṛhacchlokābhyām bṛhacchlokābhyaḥ
Genitivebṛhacchlokāyāḥ bṛhacchlokayoḥ bṛhacchlokānām
Locativebṛhacchlokāyām bṛhacchlokayoḥ bṛhacchlokāsu

Adverb -bṛhacchlokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria