Declension table of ?bṛhacchimbī

Deva

FeminineSingularDualPlural
Nominativebṛhacchimbī bṛhacchimbyau bṛhacchimbyaḥ
Vocativebṛhacchimbi bṛhacchimbyau bṛhacchimbyaḥ
Accusativebṛhacchimbīm bṛhacchimbyau bṛhacchimbīḥ
Instrumentalbṛhacchimbyā bṛhacchimbībhyām bṛhacchimbībhiḥ
Dativebṛhacchimbyai bṛhacchimbībhyām bṛhacchimbībhyaḥ
Ablativebṛhacchimbyāḥ bṛhacchimbībhyām bṛhacchimbībhyaḥ
Genitivebṛhacchimbyāḥ bṛhacchimbyoḥ bṛhacchimbīnām
Locativebṛhacchimbyām bṛhacchimbyoḥ bṛhacchimbīṣu

Compound bṛhacchimbi - bṛhacchimbī -

Adverb -bṛhacchimbi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria