Declension table of ?bṛhaccharīra

Deva

MasculineSingularDualPlural
Nominativebṛhaccharīraḥ bṛhaccharīrau bṛhaccharīrāḥ
Vocativebṛhaccharīra bṛhaccharīrau bṛhaccharīrāḥ
Accusativebṛhaccharīram bṛhaccharīrau bṛhaccharīrān
Instrumentalbṛhaccharīreṇa bṛhaccharīrābhyām bṛhaccharīraiḥ bṛhaccharīrebhiḥ
Dativebṛhaccharīrāya bṛhaccharīrābhyām bṛhaccharīrebhyaḥ
Ablativebṛhaccharīrāt bṛhaccharīrābhyām bṛhaccharīrebhyaḥ
Genitivebṛhaccharīrasya bṛhaccharīrayoḥ bṛhaccharīrāṇām
Locativebṛhaccharīre bṛhaccharīrayoḥ bṛhaccharīreṣu

Compound bṛhaccharīra -

Adverb -bṛhaccharīram -bṛhaccharīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria