Declension table of ?bṛhacchandas

Deva

NeuterSingularDualPlural
Nominativebṛhacchandaḥ bṛhacchandasī bṛhacchandāṃsi
Vocativebṛhacchandaḥ bṛhacchandasī bṛhacchandāṃsi
Accusativebṛhacchandaḥ bṛhacchandasī bṛhacchandāṃsi
Instrumentalbṛhacchandasā bṛhacchandobhyām bṛhacchandobhiḥ
Dativebṛhacchandase bṛhacchandobhyām bṛhacchandobhyaḥ
Ablativebṛhacchandasaḥ bṛhacchandobhyām bṛhacchandobhyaḥ
Genitivebṛhacchandasaḥ bṛhacchandasoḥ bṛhacchandasām
Locativebṛhacchandasi bṛhacchandasoḥ bṛhacchandaḥsu

Compound bṛhacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria