Declension table of ?bṛhaccāṇakya

Deva

NeuterSingularDualPlural
Nominativebṛhaccāṇakyam bṛhaccāṇakye bṛhaccāṇakyāni
Vocativebṛhaccāṇakya bṛhaccāṇakye bṛhaccāṇakyāni
Accusativebṛhaccāṇakyam bṛhaccāṇakye bṛhaccāṇakyāni
Instrumentalbṛhaccāṇakyena bṛhaccāṇakyābhyām bṛhaccāṇakyaiḥ
Dativebṛhaccāṇakyāya bṛhaccāṇakyābhyām bṛhaccāṇakyebhyaḥ
Ablativebṛhaccāṇakyāt bṛhaccāṇakyābhyām bṛhaccāṇakyebhyaḥ
Genitivebṛhaccāṇakyasya bṛhaccāṇakyayoḥ bṛhaccāṇakyānām
Locativebṛhaccāṇakye bṛhaccāṇakyayoḥ bṛhaccāṇakyeṣu

Compound bṛhaccāṇakya -

Adverb -bṛhaccāṇakyam -bṛhaccāṇakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria