Declension table of ?bṛhaṭṭika

Deva

MasculineSingularDualPlural
Nominativebṛhaṭṭikaḥ bṛhaṭṭikau bṛhaṭṭikāḥ
Vocativebṛhaṭṭika bṛhaṭṭikau bṛhaṭṭikāḥ
Accusativebṛhaṭṭikam bṛhaṭṭikau bṛhaṭṭikān
Instrumentalbṛhaṭṭikena bṛhaṭṭikābhyām bṛhaṭṭikaiḥ bṛhaṭṭikebhiḥ
Dativebṛhaṭṭikāya bṛhaṭṭikābhyām bṛhaṭṭikebhyaḥ
Ablativebṛhaṭṭikāt bṛhaṭṭikābhyām bṛhaṭṭikebhyaḥ
Genitivebṛhaṭṭikasya bṛhaṭṭikayoḥ bṛhaṭṭikānām
Locativebṛhaṭṭike bṛhaṭṭikayoḥ bṛhaṭṭikeṣu

Compound bṛhaṭṭika -

Adverb -bṛhaṭṭikam -bṛhaṭṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria