Declension table of ?bṛbu

Deva

MasculineSingularDualPlural
Nominativebṛbuḥ bṛbū bṛbavaḥ
Vocativebṛbo bṛbū bṛbavaḥ
Accusativebṛbum bṛbū bṛbūn
Instrumentalbṛbuṇā bṛbubhyām bṛbubhiḥ
Dativebṛbave bṛbubhyām bṛbubhyaḥ
Ablativebṛboḥ bṛbubhyām bṛbubhyaḥ
Genitivebṛboḥ bṛbvoḥ bṛbūṇām
Locativebṛbau bṛbvoḥ bṛbuṣu

Compound bṛbu -

Adverb -bṛbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria