Declension table of ?bṛṃhayitavyā

Deva

FeminineSingularDualPlural
Nominativebṛṃhayitavyā bṛṃhayitavye bṛṃhayitavyāḥ
Vocativebṛṃhayitavye bṛṃhayitavye bṛṃhayitavyāḥ
Accusativebṛṃhayitavyām bṛṃhayitavye bṛṃhayitavyāḥ
Instrumentalbṛṃhayitavyayā bṛṃhayitavyābhyām bṛṃhayitavyābhiḥ
Dativebṛṃhayitavyāyai bṛṃhayitavyābhyām bṛṃhayitavyābhyaḥ
Ablativebṛṃhayitavyāyāḥ bṛṃhayitavyābhyām bṛṃhayitavyābhyaḥ
Genitivebṛṃhayitavyāyāḥ bṛṃhayitavyayoḥ bṛṃhayitavyānām
Locativebṛṃhayitavyāyām bṛṃhayitavyayoḥ bṛṃhayitavyāsu

Adverb -bṛṃhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria