Declension table of ?bṛṃhayitṛ

Deva

MasculineSingularDualPlural
Nominativebṛṃhayitā bṛṃhayitārau bṛṃhayitāraḥ
Vocativebṛṃhayitaḥ bṛṃhayitārau bṛṃhayitāraḥ
Accusativebṛṃhayitāram bṛṃhayitārau bṛṃhayitṝn
Instrumentalbṛṃhayitrā bṛṃhayitṛbhyām bṛṃhayitṛbhiḥ
Dativebṛṃhayitre bṛṃhayitṛbhyām bṛṃhayitṛbhyaḥ
Ablativebṛṃhayituḥ bṛṃhayitṛbhyām bṛṃhayitṛbhyaḥ
Genitivebṛṃhayituḥ bṛṃhayitroḥ bṛṃhayitṝṇām
Locativebṛṃhayitari bṛṃhayitroḥ bṛṃhayitṛṣu

Compound bṛṃhayitṛ -

Adverb -bṛṃhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria