Declension table of bṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativebṛṃhaṇam bṛṃhaṇe bṛṃhaṇāni
Vocativebṛṃhaṇa bṛṃhaṇe bṛṃhaṇāni
Accusativebṛṃhaṇam bṛṃhaṇe bṛṃhaṇāni
Instrumentalbṛṃhaṇena bṛṃhaṇābhyām bṛṃhaṇaiḥ
Dativebṛṃhaṇāya bṛṃhaṇābhyām bṛṃhaṇebhyaḥ
Ablativebṛṃhaṇāt bṛṃhaṇābhyām bṛṃhaṇebhyaḥ
Genitivebṛṃhaṇasya bṛṃhaṇayoḥ bṛṃhaṇānām
Locativebṛṃhaṇe bṛṃhaṇayoḥ bṛṃhaṇeṣu

Compound bṛṃhaṇa -

Adverb -bṛṃhaṇam -bṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria