Declension table of bṛṃhaṇa

Deva

MasculineSingularDualPlural
Nominativebṛṃhaṇaḥ bṛṃhaṇau bṛṃhaṇāḥ
Vocativebṛṃhaṇa bṛṃhaṇau bṛṃhaṇāḥ
Accusativebṛṃhaṇam bṛṃhaṇau bṛṃhaṇān
Instrumentalbṛṃhaṇena bṛṃhaṇābhyām bṛṃhaṇaiḥ bṛṃhaṇebhiḥ
Dativebṛṃhaṇāya bṛṃhaṇābhyām bṛṃhaṇebhyaḥ
Ablativebṛṃhaṇāt bṛṃhaṇābhyām bṛṃhaṇebhyaḥ
Genitivebṛṃhaṇasya bṛṃhaṇayoḥ bṛṃhaṇānām
Locativebṛṃhaṇe bṛṃhaṇayoḥ bṛṃhaṇeṣu

Compound bṛṃhaṇa -

Adverb -bṛṃhaṇam -bṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria