Declension table of ?añjyetā

Deva

FeminineSingularDualPlural
Nominativeañjyetā añjyete añjyetāḥ
Vocativeañjyete añjyete añjyetāḥ
Accusativeañjyetām añjyete añjyetāḥ
Instrumentalañjyetayā añjyetābhyām añjyetābhiḥ
Dativeañjyetāyai añjyetābhyām añjyetābhyaḥ
Ablativeañjyetāyāḥ añjyetābhyām añjyetābhyaḥ
Genitiveañjyetāyāḥ añjyetayoḥ añjyetānām
Locativeañjyetāyām añjyetayoḥ añjyetāsu

Adverb -añjyetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria