Declension table of ?añjyeta

Deva

MasculineSingularDualPlural
Nominativeañjyetaḥ añjyetau añjyetāḥ
Vocativeañjyeta añjyetau añjyetāḥ
Accusativeañjyetam añjyetau añjyetān
Instrumentalañjyetena añjyetābhyām añjyetaiḥ añjyetebhiḥ
Dativeañjyetāya añjyetābhyām añjyetebhyaḥ
Ablativeañjyetāt añjyetābhyām añjyetebhyaḥ
Genitiveañjyetasya añjyetayoḥ añjyetānām
Locativeañjyete añjyetayoḥ añjyeteṣu

Compound añjyeta -

Adverb -añjyetam -añjyetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria