Declension table of ?añjisaktha

Deva

NeuterSingularDualPlural
Nominativeañjisaktham añjisakthe añjisakthāni
Vocativeañjisaktha añjisakthe añjisakthāni
Accusativeañjisaktham añjisakthe añjisakthāni
Instrumentalañjisakthena añjisakthābhyām añjisakthaiḥ
Dativeañjisakthāya añjisakthābhyām añjisakthebhyaḥ
Ablativeañjisakthāt añjisakthābhyām añjisakthebhyaḥ
Genitiveañjisakthasya añjisakthayoḥ añjisakthānām
Locativeañjisakthe añjisakthayoḥ añjisaktheṣu

Compound añjisaktha -

Adverb -añjisaktham -añjisakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria