Declension table of ?añjisaktha

Deva

MasculineSingularDualPlural
Nominativeañjisakthaḥ añjisakthau añjisakthāḥ
Vocativeañjisaktha añjisakthau añjisakthāḥ
Accusativeañjisaktham añjisakthau añjisakthān
Instrumentalañjisakthena añjisakthābhyām añjisakthaiḥ añjisakthebhiḥ
Dativeañjisakthāya añjisakthābhyām añjisakthebhyaḥ
Ablativeañjisakthāt añjisakthābhyām añjisakthebhyaḥ
Genitiveañjisakthasya añjisakthayoḥ añjisakthānām
Locativeañjisakthe añjisakthayoḥ añjisaktheṣu

Compound añjisaktha -

Adverb -añjisaktham -añjisakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria