Declension table of ?añjimat

Deva

MasculineSingularDualPlural
Nominativeañjimān añjimantau añjimantaḥ
Vocativeañjiman añjimantau añjimantaḥ
Accusativeañjimantam añjimantau añjimataḥ
Instrumentalañjimatā añjimadbhyām añjimadbhiḥ
Dativeañjimate añjimadbhyām añjimadbhyaḥ
Ablativeañjimataḥ añjimadbhyām añjimadbhyaḥ
Genitiveañjimataḥ añjimatoḥ añjimatām
Locativeañjimati añjimatoḥ añjimatsu

Compound añjimat -

Adverb -añjimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria