Declension table of ?añjī

Deva

FeminineSingularDualPlural
Nominativeañjī añjyau añjyaḥ
Vocativeañji añjyau añjyaḥ
Accusativeañjīm añjyau añjīḥ
Instrumentalañjyā añjībhyām añjībhiḥ
Dativeañjyai añjībhyām añjībhyaḥ
Ablativeañjyāḥ añjībhyām añjībhyaḥ
Genitiveañjyāḥ añjyoḥ añjīnām
Locativeañjyām añjyoḥ añjīṣu

Compound añji - añjī -

Adverb -añji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria