Declension table of ?añjiṣṭha

Deva

MasculineSingularDualPlural
Nominativeañjiṣṭhaḥ añjiṣṭhau añjiṣṭhāḥ
Vocativeañjiṣṭha añjiṣṭhau añjiṣṭhāḥ
Accusativeañjiṣṭham añjiṣṭhau añjiṣṭhān
Instrumentalañjiṣṭhena añjiṣṭhābhyām añjiṣṭhaiḥ añjiṣṭhebhiḥ
Dativeañjiṣṭhāya añjiṣṭhābhyām añjiṣṭhebhyaḥ
Ablativeañjiṣṭhāt añjiṣṭhābhyām añjiṣṭhebhyaḥ
Genitiveañjiṣṭhasya añjiṣṭhayoḥ añjiṣṭhānām
Locativeañjiṣṭhe añjiṣṭhayoḥ añjiṣṭheṣu

Compound añjiṣṭha -

Adverb -añjiṣṭham -añjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria