Declension table of ?añjiṣṇu

Deva

MasculineSingularDualPlural
Nominativeañjiṣṇuḥ añjiṣṇū añjiṣṇavaḥ
Vocativeañjiṣṇo añjiṣṇū añjiṣṇavaḥ
Accusativeañjiṣṇum añjiṣṇū añjiṣṇūn
Instrumentalañjiṣṇunā añjiṣṇubhyām añjiṣṇubhiḥ
Dativeañjiṣṇave añjiṣṇubhyām añjiṣṇubhyaḥ
Ablativeañjiṣṇoḥ añjiṣṇubhyām añjiṣṇubhyaḥ
Genitiveañjiṣṇoḥ añjiṣṇvoḥ añjiṣṇūnām
Locativeañjiṣṇau añjiṣṇvoḥ añjiṣṇuṣu

Compound añjiṣṇu -

Adverb -añjiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria