Declension table of ?añjasāyanī

Deva

FeminineSingularDualPlural
Nominativeañjasāyanī añjasāyanyau añjasāyanyaḥ
Vocativeañjasāyani añjasāyanyau añjasāyanyaḥ
Accusativeañjasāyanīm añjasāyanyau añjasāyanīḥ
Instrumentalañjasāyanyā añjasāyanībhyām añjasāyanībhiḥ
Dativeañjasāyanyai añjasāyanībhyām añjasāyanībhyaḥ
Ablativeañjasāyanyāḥ añjasāyanībhyām añjasāyanībhyaḥ
Genitiveañjasāyanyāḥ añjasāyanyoḥ añjasāyanīnām
Locativeañjasāyanyām añjasāyanyoḥ añjasāyanīṣu

Compound añjasāyani - añjasāyanī -

Adverb -añjasāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria