Declension table of ?añjasāyana

Deva

MasculineSingularDualPlural
Nominativeañjasāyanaḥ añjasāyanau añjasāyanāḥ
Vocativeañjasāyana añjasāyanau añjasāyanāḥ
Accusativeañjasāyanam añjasāyanau añjasāyanān
Instrumentalañjasāyanena añjasāyanābhyām añjasāyanaiḥ añjasāyanebhiḥ
Dativeañjasāyanāya añjasāyanābhyām añjasāyanebhyaḥ
Ablativeañjasāyanāt añjasāyanābhyām añjasāyanebhyaḥ
Genitiveañjasāyanasya añjasāyanayoḥ añjasāyanānām
Locativeañjasāyane añjasāyanayoḥ añjasāyaneṣu

Compound añjasāyana -

Adverb -añjasāyanam -añjasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria