Declension table of ?añjanikā

Deva

FeminineSingularDualPlural
Nominativeañjanikā añjanike añjanikāḥ
Vocativeañjanike añjanike añjanikāḥ
Accusativeañjanikām añjanike añjanikāḥ
Instrumentalañjanikayā añjanikābhyām añjanikābhiḥ
Dativeañjanikāyai añjanikābhyām añjanikābhyaḥ
Ablativeañjanikāyāḥ añjanikābhyām añjanikābhyaḥ
Genitiveañjanikāyāḥ añjanikayoḥ añjanikānām
Locativeañjanikāyām añjanikayoḥ añjanikāsu

Adverb -añjanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria