Declension table of ?añjanī

Deva

FeminineSingularDualPlural
Nominativeañjanī añjanyau añjanyaḥ
Vocativeañjani añjanyau añjanyaḥ
Accusativeañjanīm añjanyau añjanīḥ
Instrumentalañjanyā añjanībhyām añjanībhiḥ
Dativeañjanyai añjanībhyām añjanībhyaḥ
Ablativeañjanyāḥ añjanībhyām añjanībhyaḥ
Genitiveañjanyāḥ añjanyoḥ añjanīnām
Locativeañjanyām añjanyoḥ añjanīṣu

Compound añjani - añjanī -

Adverb -añjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria